गजाननं भूत गणादि सेवितं,
कपित्थ जम्बू फल चारू भक्षणम् ।
उमासुतं शोक विनाशकारकम्,
नमामि विघ्नेश्वर पाद पंकजम् ॥
Gajananam Bhoota Ganadi Sevitam,
Kapittha Jammbu Phala Charu Bhakshanam
Umasutam Shoka Vinasha karakam
namami vighneshwar paad pankajam
श्री वक्रतुण्ड महाकाय, सूर्य कोटी समप्रभा।
निर्विघ्नं कुरु मे देव, सर्व-कार्येशु सर्वदा॥
Shree Vakratunda Mahakaya, Suryakoti Samaprabha।
Nirvighnam Kuru Me Dev, Sarva-Kaaryeshu Sarvada॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।गुरुःसाक्षात्परब्रह्म तस्मै श्रीगुरुवे नमः।।
Gururbrahmā Gururvişnuḥ Gururdevo Maheśvaraḥ.
Guruh Sakşat Parabrahma Tasmaē Śrī Guruve Namaḥ
अखंड मंडलाकारं व्याप्तम येन चराचरम तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः
.Akhanda-Mandala karam vyaptam yen chara charam.Tatpadam darshitam yen tasmai Shri Gurave Namah.
ध्यान मूलं गुरु मूर्ति पूजा मूलं गुरु पदम्।मंत्र मूलं गुरु वाक्यं मोक्ष मूलं गुरु कृपा॥१॥
Dhyan mulam guru murti, puja mulam guru padam, mantra mulam guru vakyam, moksh mulam guru kripa”
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥
Karagre Vasate Lakshmi KarMadhye Sarasvati |
KarMule Tu Govinda Prabhaate Kar Darshanam ||
समुद्रवसने देवि पर्वतस्तनमण्डले ।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्वमे ॥
Samudra-Vasane Devi Parvata-Stana-Mannddale
VissnuPatni Namas-Tubhyam Paada-Sparsham Kshamasva-Me
ब्रह्मा मुरारि त्रिपुरांतकारी भानुः शशी भूमि सुतो बुधश्च ।
गुरुश्च शुक्रः शनि राहु केतवः
सर्वे ग्रहः शान्ति करा भवन्तु ॥१॥
Brahmaa Muraaris-Tripuraantakaarii
Bhaanuh Shashii Bhuumisuto Budhash-Ca |
Gurush-Ca Shukrah Shani-Raahu-Ketavah
Sarve graha shanti kara bhavantu ||1||
ॐ द्यौः शांति: अन्तरिक्ष ग्वं शान्तिः
पृथिवी शान्ति: आपः शान्ति: . औषधयः शान्तिः ।
वनस्पतयः शांति: विश्वेदेवः शांतिः वृह्म शांतिः
सर्व ग्वं शांतिः शांतिरेव शांतिः सा मा शांतिरेधि ॥
ॐ शांतिः शांतिः सर्वा अरिष्ट सुशान्तिर भवतु॥
Om dhau Shanti antarikshak gvan Shanti
Prithvi Shanti aapa shanti aushadhya Shanti vanspatya shanti Vishwe Deva Shanti Brahm Shanti sarv gvan Shanti Shanti rev shanti sa ma shanti redhi
Om shanti shanti sarva arisht su shantir bhavatu
ॐ कृष्णाय वासुदेवाय हरये परमात्मने ॥ प्रणतः क्लेशनाशाय गोविंदाय नमो नमः ॥
Om Krishnaya Vasudevaya Haraye Paramatmane II Pranata: Kleshanashaya Govindaya Namo Namah II
राम रामेति रामेति,
रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं,
रामनाम वरानने ॥
Ram rameti rameti
Rme rame manorme
Sahastranaam tatulyam
Ram naam vara nane
अतुलितबलधामं हेमशैलाभदेहम्
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् |
सकलगुणनिधानं वानराणामधीशम्
रघुपतिप्रियभक्तं वातजातं नमामि ||
Atulit Bal dhamam
Hem sailab Adam
Dhanush Bankar Shanu
Gyani Naam
Sakal gun nidhanam
Bandra ramdhisam
Raghupati Priya bhaktam
Bhatshaatam Namami
त्वमेव माता च पिता त्वमेव ।
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणम् त्वमेव ।
त्वमेव सर्वम् मम देव देव ॥
Tvam-Eva Maataa Cha Pitaa Tvam-Eva |
Tvam-Eva Bandhush-Cha Sakhaa Tvam-Eva |
Tvam-Eva Viidyaa Dravinnam Tvam-Eva |
Tvam-Eva Sarvam Mama Deva Deva ||
सर्वेषां स्वस्तिर्भवतु ।
सर्वेषां शान्तिर्भवतु ।
सर्वेषां मङ्गलंभवतु ।
सर्वेषां पूर्णंभवतु ।
लोकः समस्तःसुखिनो भवन्तु
Sarveshaam Svastir-Bhavatu |
Sarveshaam Shaantir-Bhavatu |
Sarveshaam Manggalam-Bhavatu |
Sarveshaam Puurnnam-Bhavatu
Loka samastha sukhino bhavantu
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
दीर्घम् आयुर्बलं वीर्यं स्तेजाम् च जायते ॥
अकाल मृत्यु हरणम् सर्वव्याधि विनाशनम
सूर्य पादोदकम् तीर्थ जठरे धारयाम्हम्
ādityasya namaskārān yē kurvanti dinē dinē ।
Deergham āyur balaṃ vīrya ēstējāṃ cha jāyate
Akaal mrutyu haranam sarv vyadhi vinashnam Surya padodakam tirth jathre dhary yam ham
ध्येय सदा सवित्र मण्डल मध्यवर्ति।
नारायण सरसिज: सन सन्निविष्टः।
केयूर वान मकरकुंडलवान किरीटी।
हारी हिरण्मय वपु: धृतशंखचक्रः
dhyēyaḥ sadā savitṛmaṇḍalamadhyavartī
nārāyaṇaḥ sarasijāsana sanniviṣṭaḥ ।
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhṛtaśaṅkhachakraḥ ॥
मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये ।
Mano-Javam Maarut-Tulya-Vegam
Jitendriyam Buddhi-Mataam Varissttham
Vaatat majam Vaanar-Yuth-Mukhyam
Shri ram-Dutam Sharanam Prapadhye
नीलाम्बुजश्यामलकोमलाङ्गं सीतासमारोपितवामभागम।
पाणौ महासायकचारूचापं नमामि रामं रघुवंशनाथम॥
Neelambuj Shyamal komalangam |
Sita samaro pit vaam bhagam ||
paanau mahasayak chaaru chapam |
namami Raamam Raghuvansh natham
कर्पूरगौरं करुणावतारं संसारसारम् भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥
karpūr gauraṁ karuṇā vatāraṁ
sansār sāram bhujagendra hāram |
sadāvasantaṁ
hṛdayāravinde
bhavaṁ bhavani sahitam namami
ੴ सत नाम करता पुरख
निरभौ निरवैर अकाल मूरत
अजूनी सैभं गुर प्रसाद ॥
॥ जप ॥
आदि सच जुगादि सच ॥
है भी सच नानक होसी भी सच ॥१॥
सोचै सोच न होवई जे सोचे लख वार ॥
चुपै चुप न होवई जे लाए रहा लिव तार ॥
भुखिआ भुख न उतरी जे बन्ना पुरीआ भार ॥
सहस सिआणपा लख होहि त इक न चलै नाल ॥
किव सचिआरा होईऐ किव कूड़ै तुटै पाल ॥
हुकम रजाई चलणा नानक लिखिआ नाल ॥१॥
Ik OanKar Sat Naam Karta Purkh Nirbhau Nirvair Akaal Murat Ajooni Saibhaang Gurprasaad
jap
Aadi Sach Jugaadi Sach
Hai Bhee Sach Nanak Hosee Bhee Sach
Sochae Soch Na Hovai Je Sochi Lakh Vaar
Chupae Chup Na Hovai Je Laae Raha livtar
Bhukhiaa Bhukh Na Utre Je Bannaa Pureeaa Bhaar
Sahas Siyaanaapaa Lakh Hohee Ta Ik Na Chale Naal
Kiv Sachiaaraa Hoeiaae Kiv Koodai Tuti Paal
णमो अरिहंताणं,
णमो सिद्धाणं,
णमो आयरियाणं,
णमो उवज्झायाणं,
णमो लोए सव्व साहूणं ।
एसो पंच णमोक्कारो, सव्वपावप्पणासणो ।
मंगलाणं च सव्वेसिं, पढ़मं हवई मंगलं ।
Namo Arihantanam
Namo siddhanam
Namo Arianam
Namo uvajjhayanam
Namo loye savv sahunam
Aiso panch namokkaro, savvpa vppanasano
Mangalanam ch savvesim, padhmam havai mangalam
सर्वे भवन्तु सुखिनः ।
सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु ।
मा कश्चित् दुःख भाग्भवेत् ॥
Sarve bhavantu sukhina
Sarve santu niraamaya
Sarve bhadrani pashyantu
Ma kashchid dukh bhag bhavetu
Achyutashtkam mantra
अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे ॥
आदि शंकराचार्य
Bhajan
अच्चुतम केशवं कृष्ण दामोदरं,
राम नारायणं जानकी बल्लभम ।
कौन कहता हे भगवान आते नहीं,
तुम मीरा के जैसे बुलाते नहीं ।
Achyutam Keshavam Krishna Damodaram
Rama Naraynam Janaki Vallabham
Kaun Kehta Hai Bhagvan Aate Nahi
Tum Meera Ke Jaise Bulate Nahi